मृगः _mṛgḥ

मृगः _mṛgḥ
मृगः [मृग्-क]
1 (a) A quadruped, an animal in general; नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जित- राज्यस्य स्वयमेव मृगेन्द्रता; see मृगाधिप below. (b) A wild beast.
-2 A deer, an antelope; विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगाः Ś.1.14; R.1.4,5; आश्रममृगो$यं न हन्तव्यः Ś.1.
-3 Game in general.
-4 The spots on the moon represented as an antelope.
-5 Musk.
-6 Seeking, search.
-7 Pursuit, chase, hunting.
-8 Inquiry, investigation.
-9 Asking, soliciting.
-1 A kind of elephant; N. of the third caste of elephants; Mātaṅga L.1.26.29; 'भद्रा मन्द्रा मृगाश्चेति विज्ञेयास्त्रिविधा गजाः । क्रमेण हिमवद्विन्ध्यसह्यजाः ।' com. on Rām.1.6.25.
-11 N. of a particular class of men; मृगे तुष्टा च चित्रिणी; वदति मधुरवाणीं दीर्घनेत्रा$तिभीरुश्चपलमतिसुदेहः शीघ्रवेगो मृगो$यम् Śabdak.
-12 The lunar mansion called मृगशिरस्.
-13 The lunar month called मार्गशीर्ष.
-14 The sign Capricornus of the zodiac.
-15 N. of a district in Śākadvīpa.
-Comp. -अक्षी a fawn-eyed or deer-eyed woman; त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः Me.97.
-अङ्कः 1 the moon.
-2 comphor.
-3 the wind.
-अङ्गना a doe.
-अजिनम् a deer's skin.
-अण्डजा musk.
-अद् m.,
-अदनः, -अन्तकः a small tiger or hunting leopard, hyena.
-अधिपः, अधिराजः a lion; केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः Śi.2.53;
-मृगाधिराजस्य वचो निशम्य R.2.41.
-अरातिः 1 a lion.
-2 a dog.
-अरिः 1 a lion.
-2 a dog.
-3 a tiger.
-4 N. of a tree.
-अशनः a lion.
-आजीवः 1 a hunter.
-2 a hyena.
-आविधः a hunter.
-आस्यः the sign Capricor- nus of the zodiac.
-इन्द्रः 1 a lion; ततो मृगेन्द्रस्य मृगेन्द्रगामी R.2.3.
-2 a tiger.
-3 the sign Leo of the zodiac. ˚आसनम् a throne. ˚आस्यः an epithet of Śiva. ˚चटकः a hawk.
-इष्टः a variety of jasmine.
-ईक्षणा a fawn-eyed woman.
-ईश्वरः 1 a lion.
-2 the sign Leo of the zodiac.
-उत्तमः the best antelope.
-उत्तमम्, -उत्तमाङ्गम् the constella- tion मृगशिरस्.
-काननम् 1 a park.
-2 a forest abounding in game.
-केतनः the moon.
-गामिनी a kind of medicinal substance (Mar. वावडिंग).
-चर्या the acting like a deer (a kind of penance); अथैनामन्बवेक्षस्व मृगचर्या- मिवात्मनः Mb.3.33.11.
-चारिन् a. acting like a deer (as a devotee); leading a deer's life; V.4.
-चेटकः the civet-cat; L. D. B.
-जलम् mirage. ˚स्नानम् bathing in the waters of the mirage; i. e. an impossibility.
-जालिकः, -का a snare for catching deer.
-जीवनः a hunter, fowler.
-टङ्कः the moon.
-तृष्, -तृषा, -तृष्णा, -तृष्णिः, -तृष्णिका, f. mirage; मृगतृष्णाम्भसि स्नातः; see खपुष्प; जातः सखे प्रणयवान् मृगतृष्णिकायाम् Ś.6.16; Bhāg.4.7. 28; Bh.2.5. मृगतृष्णारूप means 'resembling a mirage', ill-founded; मृगतृष्णारूपमेतद् दर्शनम् ŚB. on MS.9.1.31.
-तोयम् the water of a mirage.
-दंशः, -दंशकः a dog.
-दर्पः musk.
-दावः a park, preserve.
-दृश् f. a fawn- eyed woman; तदीषद्विस्तारि स्तनयुगलमासीन्मृगदृशः U.6.35. (-m.) the sign Capricornus of the zodiac.
-दृष्टिः a lion.
-द्युः a hunter.
-द्युव a. gambling for deer; हरामि राम- सौमित्री मृगो भूत्वा मृगद्युवौ Bk.5.47.
-द्विष् m. a lion.
-धरः the moon.
-धूर्तः, -धूर्तकः a jackal.
-नयना a fawn-eyed woman.
-नाभिः 1 musk; प्रस्थं हिमाद्रेर्मृगनाभिगन्धि Ku.1.54; Ṛs.6.13; Ch. P.8; R.17.24.
-2 the musk-deer; दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः R.4.74. ˚जा musk.
-पतिः 1 a lion; नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः Bv.1.1.
-2 a roe-buck.
-3 a tiger.
-पालिका the musk-deer.
-पिप्लुः the moon.
-पोतः, -पोतकः a fawn.
-प्रभुः a lion.
-प्रियम् grass growing on mountains.
-ब(व)धाजीव a hunter.
-बन्धिनी a net for catching deer.
-भोजनी bitter apple.
-मत्तकः a jackal.
-मदः musk; कुचतटीगतो यावन्मातर्मिलति तव तोयैर्मृगमदः G. L.7; मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे Gīt.7; चन्दनमृगमद- लेपं गमितौ क्षोण्या नु वक्षोजौ Mv.7.24; also मृगमदसौरभ- रभसवशं ...... Gīt. ˚वासा a musk-bag.
-मन्द्रः N. of a class of elephants; Rām.1.6.25.
-मांसम् venison.
-मातृका a doe.
-मासः the month of Mārgaśīrṣa.
-मुखः the sign Capricornus of the zodiac.
-यूथम् a herd of deer.
-राज् m.
1 a lion; पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ Śi.9.18.
-2 a tiger.
-3 the sign Leo of the zodiac.
-राजः 1 a lion; शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्ग- मिवारुरोह R.6.3.
-2 the sign Leo of the zodiac.
-3 a tiger.
-4 the moon. ˚धारिन्, ˚लक्ष्मन् m. the moon.
-रिपुः 1 a lion.
-2 the sign Leo.
-रोमम् wool. ˚जम् a woollen cloth.
-रोचना yellow pigment.
-रोम, -रोमज a. woolen.
-लाञ्छन, -लक्ष्मन् m. the moon; अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः Śi.2.53. ˚जः the planet Mercury.
-लेखा the deer-like streak on the moon; मृगलेखामुषसीव चन्द्रमाः R.8.42.
-लोचनः the moon. (
-ना, -नी) a fawn-eyed woman.
-लोमिक woollen.
-वधू a female deer, doe.
-वल्लभः a kind of grass (कुन्दर).
-वाहनः wind.
-वीथिका, -वीथी N. of that portion of the moon's course which includes the constellations श्रवणा, शतभिषज् and पूर्वाभाद्रपदा.
-व्याधः 1 a hunter.
-2 Sirius or the dogstar.
-3 an epithet of Śiva.
-शायिका the reclining posture of a deer.
-शावः a fawn; मृगशावैः सममेधितो जनः Ś.2.19.
-शिरः, -शिरस् n.,
-शिरा N. of the fifth lunar mansion consisting of three stars.
-शीर्षम् the constellation मृगशिरस्. (
-र्षः) the lunar month Mārgaśīrṣa.
-शीर्षन् m. the constellation मृग- शिरस्.
-श्रेष्ठः a tiger.
-हन् m. a hunter.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”